Declension table of ?kṣaṇavidhvaṃsin

Deva

NeuterSingularDualPlural
Nominativekṣaṇavidhvaṃsi kṣaṇavidhvaṃsinī kṣaṇavidhvaṃsīni
Vocativekṣaṇavidhvaṃsin kṣaṇavidhvaṃsi kṣaṇavidhvaṃsinī kṣaṇavidhvaṃsīni
Accusativekṣaṇavidhvaṃsi kṣaṇavidhvaṃsinī kṣaṇavidhvaṃsīni
Instrumentalkṣaṇavidhvaṃsinā kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhiḥ
Dativekṣaṇavidhvaṃsine kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhyaḥ
Ablativekṣaṇavidhvaṃsinaḥ kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhyaḥ
Genitivekṣaṇavidhvaṃsinaḥ kṣaṇavidhvaṃsinoḥ kṣaṇavidhvaṃsinām
Locativekṣaṇavidhvaṃsini kṣaṇavidhvaṃsinoḥ kṣaṇavidhvaṃsiṣu

Compound kṣaṇavidhvaṃsi -

Adverb -kṣaṇavidhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria