Declension table of ?kṣaṇavidhvaṃsin

Deva

MasculineSingularDualPlural
Nominativekṣaṇavidhvaṃsī kṣaṇavidhvaṃsinau kṣaṇavidhvaṃsinaḥ
Vocativekṣaṇavidhvaṃsin kṣaṇavidhvaṃsinau kṣaṇavidhvaṃsinaḥ
Accusativekṣaṇavidhvaṃsinam kṣaṇavidhvaṃsinau kṣaṇavidhvaṃsinaḥ
Instrumentalkṣaṇavidhvaṃsinā kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhiḥ
Dativekṣaṇavidhvaṃsine kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhyaḥ
Ablativekṣaṇavidhvaṃsinaḥ kṣaṇavidhvaṃsibhyām kṣaṇavidhvaṃsibhyaḥ
Genitivekṣaṇavidhvaṃsinaḥ kṣaṇavidhvaṃsinoḥ kṣaṇavidhvaṃsinām
Locativekṣaṇavidhvaṃsini kṣaṇavidhvaṃsinoḥ kṣaṇavidhvaṃsiṣu

Compound kṣaṇavidhvaṃsi -

Adverb -kṣaṇavidhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria