Declension table of ?kṣaṇavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekṣaṇavṛṣṭiḥ kṣaṇavṛṣṭī kṣaṇavṛṣṭayaḥ
Vocativekṣaṇavṛṣṭe kṣaṇavṛṣṭī kṣaṇavṛṣṭayaḥ
Accusativekṣaṇavṛṣṭim kṣaṇavṛṣṭī kṣaṇavṛṣṭīḥ
Instrumentalkṣaṇavṛṣṭyā kṣaṇavṛṣṭibhyām kṣaṇavṛṣṭibhiḥ
Dativekṣaṇavṛṣṭyai kṣaṇavṛṣṭaye kṣaṇavṛṣṭibhyām kṣaṇavṛṣṭibhyaḥ
Ablativekṣaṇavṛṣṭyāḥ kṣaṇavṛṣṭeḥ kṣaṇavṛṣṭibhyām kṣaṇavṛṣṭibhyaḥ
Genitivekṣaṇavṛṣṭyāḥ kṣaṇavṛṣṭeḥ kṣaṇavṛṣṭyoḥ kṣaṇavṛṣṭīnām
Locativekṣaṇavṛṣṭyām kṣaṇavṛṣṭau kṣaṇavṛṣṭyoḥ kṣaṇavṛṣṭiṣu

Compound kṣaṇavṛṣṭi -

Adverb -kṣaṇavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria