Declension table of ?kṣaṇarajanī

Deva

FeminineSingularDualPlural
Nominativekṣaṇarajanī kṣaṇarajanyau kṣaṇarajanyaḥ
Vocativekṣaṇarajani kṣaṇarajanyau kṣaṇarajanyaḥ
Accusativekṣaṇarajanīm kṣaṇarajanyau kṣaṇarajanīḥ
Instrumentalkṣaṇarajanyā kṣaṇarajanībhyām kṣaṇarajanībhiḥ
Dativekṣaṇarajanyai kṣaṇarajanībhyām kṣaṇarajanībhyaḥ
Ablativekṣaṇarajanyāḥ kṣaṇarajanībhyām kṣaṇarajanībhyaḥ
Genitivekṣaṇarajanyāḥ kṣaṇarajanyoḥ kṣaṇarajanīnām
Locativekṣaṇarajanyām kṣaṇarajanyoḥ kṣaṇarajanīṣu

Compound kṣaṇarajani - kṣaṇarajanī -

Adverb -kṣaṇarajani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria