Declension table of ?kṣaṇarāmin

Deva

MasculineSingularDualPlural
Nominativekṣaṇarāmī kṣaṇarāmiṇau kṣaṇarāmiṇaḥ
Vocativekṣaṇarāmin kṣaṇarāmiṇau kṣaṇarāmiṇaḥ
Accusativekṣaṇarāmiṇam kṣaṇarāmiṇau kṣaṇarāmiṇaḥ
Instrumentalkṣaṇarāmiṇā kṣaṇarāmibhyām kṣaṇarāmibhiḥ
Dativekṣaṇarāmiṇe kṣaṇarāmibhyām kṣaṇarāmibhyaḥ
Ablativekṣaṇarāmiṇaḥ kṣaṇarāmibhyām kṣaṇarāmibhyaḥ
Genitivekṣaṇarāmiṇaḥ kṣaṇarāmiṇoḥ kṣaṇarāmiṇām
Locativekṣaṇarāmiṇi kṣaṇarāmiṇoḥ kṣaṇarāmiṣu

Compound kṣaṇarāmi -

Adverb -kṣaṇarāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria