Declension table of ?kṣaṇaprakāśā

Deva

FeminineSingularDualPlural
Nominativekṣaṇaprakāśā kṣaṇaprakāśe kṣaṇaprakāśāḥ
Vocativekṣaṇaprakāśe kṣaṇaprakāśe kṣaṇaprakāśāḥ
Accusativekṣaṇaprakāśām kṣaṇaprakāśe kṣaṇaprakāśāḥ
Instrumentalkṣaṇaprakāśayā kṣaṇaprakāśābhyām kṣaṇaprakāśābhiḥ
Dativekṣaṇaprakāśāyai kṣaṇaprakāśābhyām kṣaṇaprakāśābhyaḥ
Ablativekṣaṇaprakāśāyāḥ kṣaṇaprakāśābhyām kṣaṇaprakāśābhyaḥ
Genitivekṣaṇaprakāśāyāḥ kṣaṇaprakāśayoḥ kṣaṇaprakāśānām
Locativekṣaṇaprakāśāyām kṣaṇaprakāśayoḥ kṣaṇaprakāśāsu

Adverb -kṣaṇaprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria