Declension table of ?kṣaṇanu

Deva

MasculineSingularDualPlural
Nominativekṣaṇanuḥ kṣaṇanū kṣaṇanavaḥ
Vocativekṣaṇano kṣaṇanū kṣaṇanavaḥ
Accusativekṣaṇanum kṣaṇanū kṣaṇanūn
Instrumentalkṣaṇanunā kṣaṇanubhyām kṣaṇanubhiḥ
Dativekṣaṇanave kṣaṇanubhyām kṣaṇanubhyaḥ
Ablativekṣaṇanoḥ kṣaṇanubhyām kṣaṇanubhyaḥ
Genitivekṣaṇanoḥ kṣaṇanvoḥ kṣaṇanūnām
Locativekṣaṇanau kṣaṇanvoḥ kṣaṇanuṣu

Compound kṣaṇanu -

Adverb -kṣaṇanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria