Declension table of ?kṣaṇaniśvāsa

Deva

MasculineSingularDualPlural
Nominativekṣaṇaniśvāsaḥ kṣaṇaniśvāsau kṣaṇaniśvāsāḥ
Vocativekṣaṇaniśvāsa kṣaṇaniśvāsau kṣaṇaniśvāsāḥ
Accusativekṣaṇaniśvāsam kṣaṇaniśvāsau kṣaṇaniśvāsān
Instrumentalkṣaṇaniśvāsena kṣaṇaniśvāsābhyām kṣaṇaniśvāsaiḥ kṣaṇaniśvāsebhiḥ
Dativekṣaṇaniśvāsāya kṣaṇaniśvāsābhyām kṣaṇaniśvāsebhyaḥ
Ablativekṣaṇaniśvāsāt kṣaṇaniśvāsābhyām kṣaṇaniśvāsebhyaḥ
Genitivekṣaṇaniśvāsasya kṣaṇaniśvāsayoḥ kṣaṇaniśvāsānām
Locativekṣaṇaniśvāse kṣaṇaniśvāsayoḥ kṣaṇaniśvāseṣu

Compound kṣaṇaniśvāsa -

Adverb -kṣaṇaniśvāsam -kṣaṇaniśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria