Declension table of ?kṣaṇana

Deva

NeuterSingularDualPlural
Nominativekṣaṇanam kṣaṇane kṣaṇanāni
Vocativekṣaṇana kṣaṇane kṣaṇanāni
Accusativekṣaṇanam kṣaṇane kṣaṇanāni
Instrumentalkṣaṇanena kṣaṇanābhyām kṣaṇanaiḥ
Dativekṣaṇanāya kṣaṇanābhyām kṣaṇanebhyaḥ
Ablativekṣaṇanāt kṣaṇanābhyām kṣaṇanebhyaḥ
Genitivekṣaṇanasya kṣaṇanayoḥ kṣaṇanānām
Locativekṣaṇane kṣaṇanayoḥ kṣaṇaneṣu

Compound kṣaṇana -

Adverb -kṣaṇanam -kṣaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria