Declension table of ?kṣaṇamātrānurāgin

Deva

NeuterSingularDualPlural
Nominativekṣaṇamātrānurāgi kṣaṇamātrānurāgiṇī kṣaṇamātrānurāgīṇi
Vocativekṣaṇamātrānurāgin kṣaṇamātrānurāgi kṣaṇamātrānurāgiṇī kṣaṇamātrānurāgīṇi
Accusativekṣaṇamātrānurāgi kṣaṇamātrānurāgiṇī kṣaṇamātrānurāgīṇi
Instrumentalkṣaṇamātrānurāgiṇā kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhiḥ
Dativekṣaṇamātrānurāgiṇe kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhyaḥ
Ablativekṣaṇamātrānurāgiṇaḥ kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhyaḥ
Genitivekṣaṇamātrānurāgiṇaḥ kṣaṇamātrānurāgiṇoḥ kṣaṇamātrānurāgiṇām
Locativekṣaṇamātrānurāgiṇi kṣaṇamātrānurāgiṇoḥ kṣaṇamātrānurāgiṣu

Compound kṣaṇamātrānurāgi -

Adverb -kṣaṇamātrānurāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria