Declension table of ?kṣaṇamātrānurāgin

Deva

MasculineSingularDualPlural
Nominativekṣaṇamātrānurāgī kṣaṇamātrānurāgiṇau kṣaṇamātrānurāgiṇaḥ
Vocativekṣaṇamātrānurāgin kṣaṇamātrānurāgiṇau kṣaṇamātrānurāgiṇaḥ
Accusativekṣaṇamātrānurāgiṇam kṣaṇamātrānurāgiṇau kṣaṇamātrānurāgiṇaḥ
Instrumentalkṣaṇamātrānurāgiṇā kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhiḥ
Dativekṣaṇamātrānurāgiṇe kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhyaḥ
Ablativekṣaṇamātrānurāgiṇaḥ kṣaṇamātrānurāgibhyām kṣaṇamātrānurāgibhyaḥ
Genitivekṣaṇamātrānurāgiṇaḥ kṣaṇamātrānurāgiṇoḥ kṣaṇamātrānurāgiṇām
Locativekṣaṇamātrānurāgiṇi kṣaṇamātrānurāgiṇoḥ kṣaṇamātrānurāgiṣu

Compound kṣaṇamātrānurāgi -

Adverb -kṣaṇamātrānurāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria