Declension table of ?kṣaṇamātrānurāgiṇī

Deva

FeminineSingularDualPlural
Nominativekṣaṇamātrānurāgiṇī kṣaṇamātrānurāgiṇyau kṣaṇamātrānurāgiṇyaḥ
Vocativekṣaṇamātrānurāgiṇi kṣaṇamātrānurāgiṇyau kṣaṇamātrānurāgiṇyaḥ
Accusativekṣaṇamātrānurāgiṇīm kṣaṇamātrānurāgiṇyau kṣaṇamātrānurāgiṇīḥ
Instrumentalkṣaṇamātrānurāgiṇyā kṣaṇamātrānurāgiṇībhyām kṣaṇamātrānurāgiṇībhiḥ
Dativekṣaṇamātrānurāgiṇyai kṣaṇamātrānurāgiṇībhyām kṣaṇamātrānurāgiṇībhyaḥ
Ablativekṣaṇamātrānurāgiṇyāḥ kṣaṇamātrānurāgiṇībhyām kṣaṇamātrānurāgiṇībhyaḥ
Genitivekṣaṇamātrānurāgiṇyāḥ kṣaṇamātrānurāgiṇyoḥ kṣaṇamātrānurāgiṇīnām
Locativekṣaṇamātrānurāgiṇyām kṣaṇamātrānurāgiṇyoḥ kṣaṇamātrānurāgiṇīṣu

Compound kṣaṇamātrānurāgiṇi - kṣaṇamātrānurāgiṇī -

Adverb -kṣaṇamātrānurāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria