Declension table of ?kṣaṇamātra

Deva

NeuterSingularDualPlural
Nominativekṣaṇamātram kṣaṇamātre kṣaṇamātrāṇi
Vocativekṣaṇamātra kṣaṇamātre kṣaṇamātrāṇi
Accusativekṣaṇamātram kṣaṇamātre kṣaṇamātrāṇi
Instrumentalkṣaṇamātreṇa kṣaṇamātrābhyām kṣaṇamātraiḥ
Dativekṣaṇamātrāya kṣaṇamātrābhyām kṣaṇamātrebhyaḥ
Ablativekṣaṇamātrāt kṣaṇamātrābhyām kṣaṇamātrebhyaḥ
Genitivekṣaṇamātrasya kṣaṇamātrayoḥ kṣaṇamātrāṇām
Locativekṣaṇamātre kṣaṇamātrayoḥ kṣaṇamātreṣu

Compound kṣaṇamātra -

Adverb -kṣaṇamātram -kṣaṇamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria