Declension table of ?kṣaṇakleśa

Deva

MasculineSingularDualPlural
Nominativekṣaṇakleśaḥ kṣaṇakleśau kṣaṇakleśāḥ
Vocativekṣaṇakleśa kṣaṇakleśau kṣaṇakleśāḥ
Accusativekṣaṇakleśam kṣaṇakleśau kṣaṇakleśān
Instrumentalkṣaṇakleśena kṣaṇakleśābhyām kṣaṇakleśaiḥ kṣaṇakleśebhiḥ
Dativekṣaṇakleśāya kṣaṇakleśābhyām kṣaṇakleśebhyaḥ
Ablativekṣaṇakleśāt kṣaṇakleśābhyām kṣaṇakleśebhyaḥ
Genitivekṣaṇakleśasya kṣaṇakleśayoḥ kṣaṇakleśānām
Locativekṣaṇakleśe kṣaṇakleśayoḥ kṣaṇakleśeṣu

Compound kṣaṇakleśa -

Adverb -kṣaṇakleśam -kṣaṇakleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria