Declension table of ?kṣaṇakṣepa

Deva

MasculineSingularDualPlural
Nominativekṣaṇakṣepaḥ kṣaṇakṣepau kṣaṇakṣepāḥ
Vocativekṣaṇakṣepa kṣaṇakṣepau kṣaṇakṣepāḥ
Accusativekṣaṇakṣepam kṣaṇakṣepau kṣaṇakṣepān
Instrumentalkṣaṇakṣepeṇa kṣaṇakṣepābhyām kṣaṇakṣepaiḥ kṣaṇakṣepebhiḥ
Dativekṣaṇakṣepāya kṣaṇakṣepābhyām kṣaṇakṣepebhyaḥ
Ablativekṣaṇakṣepāt kṣaṇakṣepābhyām kṣaṇakṣepebhyaḥ
Genitivekṣaṇakṣepasya kṣaṇakṣepayoḥ kṣaṇakṣepāṇām
Locativekṣaṇakṣepe kṣaṇakṣepayoḥ kṣaṇakṣepeṣu

Compound kṣaṇakṣepa -

Adverb -kṣaṇakṣepam -kṣaṇakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria