Declension table of ?kṣaṇakṣapā

Deva

FeminineSingularDualPlural
Nominativekṣaṇakṣapā kṣaṇakṣape kṣaṇakṣapāḥ
Vocativekṣaṇakṣape kṣaṇakṣape kṣaṇakṣapāḥ
Accusativekṣaṇakṣapām kṣaṇakṣape kṣaṇakṣapāḥ
Instrumentalkṣaṇakṣapayā kṣaṇakṣapābhyām kṣaṇakṣapābhiḥ
Dativekṣaṇakṣapāyai kṣaṇakṣapābhyām kṣaṇakṣapābhyaḥ
Ablativekṣaṇakṣapāyāḥ kṣaṇakṣapābhyām kṣaṇakṣapābhyaḥ
Genitivekṣaṇakṣapāyāḥ kṣaṇakṣapayoḥ kṣaṇakṣapāṇām
Locativekṣaṇakṣapāyām kṣaṇakṣapayoḥ kṣaṇakṣapāsu

Adverb -kṣaṇakṣapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria