Declension table of ?kṣaṇadeśa

Deva

MasculineSingularDualPlural
Nominativekṣaṇadeśaḥ kṣaṇadeśau kṣaṇadeśāḥ
Vocativekṣaṇadeśa kṣaṇadeśau kṣaṇadeśāḥ
Accusativekṣaṇadeśam kṣaṇadeśau kṣaṇadeśān
Instrumentalkṣaṇadeśena kṣaṇadeśābhyām kṣaṇadeśaiḥ kṣaṇadeśebhiḥ
Dativekṣaṇadeśāya kṣaṇadeśābhyām kṣaṇadeśebhyaḥ
Ablativekṣaṇadeśāt kṣaṇadeśābhyām kṣaṇadeśebhyaḥ
Genitivekṣaṇadeśasya kṣaṇadeśayoḥ kṣaṇadeśānām
Locativekṣaṇadeśe kṣaṇadeśayoḥ kṣaṇadeśeṣu

Compound kṣaṇadeśa -

Adverb -kṣaṇadeśam -kṣaṇadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria