Declension table of ?kṣaṇadāndhya

Deva

NeuterSingularDualPlural
Nominativekṣaṇadāndhyam kṣaṇadāndhye kṣaṇadāndhyāni
Vocativekṣaṇadāndhya kṣaṇadāndhye kṣaṇadāndhyāni
Accusativekṣaṇadāndhyam kṣaṇadāndhye kṣaṇadāndhyāni
Instrumentalkṣaṇadāndhyena kṣaṇadāndhyābhyām kṣaṇadāndhyaiḥ
Dativekṣaṇadāndhyāya kṣaṇadāndhyābhyām kṣaṇadāndhyebhyaḥ
Ablativekṣaṇadāndhyāt kṣaṇadāndhyābhyām kṣaṇadāndhyebhyaḥ
Genitivekṣaṇadāndhyasya kṣaṇadāndhyayoḥ kṣaṇadāndhyānām
Locativekṣaṇadāndhye kṣaṇadāndhyayoḥ kṣaṇadāndhyeṣu

Compound kṣaṇadāndhya -

Adverb -kṣaṇadāndhyam -kṣaṇadāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria