Declension table of ?kṣaṇadākara

Deva

MasculineSingularDualPlural
Nominativekṣaṇadākaraḥ kṣaṇadākarau kṣaṇadākarāḥ
Vocativekṣaṇadākara kṣaṇadākarau kṣaṇadākarāḥ
Accusativekṣaṇadākaram kṣaṇadākarau kṣaṇadākarān
Instrumentalkṣaṇadākareṇa kṣaṇadākarābhyām kṣaṇadākaraiḥ kṣaṇadākarebhiḥ
Dativekṣaṇadākarāya kṣaṇadākarābhyām kṣaṇadākarebhyaḥ
Ablativekṣaṇadākarāt kṣaṇadākarābhyām kṣaṇadākarebhyaḥ
Genitivekṣaṇadākarasya kṣaṇadākarayoḥ kṣaṇadākarāṇām
Locativekṣaṇadākare kṣaṇadākarayoḥ kṣaṇadākareṣu

Compound kṣaṇadākara -

Adverb -kṣaṇadākaram -kṣaṇadākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria