Declension table of ?kṣaṇadākṛt

Deva

MasculineSingularDualPlural
Nominativekṣaṇadākṛt kṣaṇadākṛtau kṣaṇadākṛtaḥ
Vocativekṣaṇadākṛt kṣaṇadākṛtau kṣaṇadākṛtaḥ
Accusativekṣaṇadākṛtam kṣaṇadākṛtau kṣaṇadākṛtaḥ
Instrumentalkṣaṇadākṛtā kṣaṇadākṛdbhyām kṣaṇadākṛdbhiḥ
Dativekṣaṇadākṛte kṣaṇadākṛdbhyām kṣaṇadākṛdbhyaḥ
Ablativekṣaṇadākṛtaḥ kṣaṇadākṛdbhyām kṣaṇadākṛdbhyaḥ
Genitivekṣaṇadākṛtaḥ kṣaṇadākṛtoḥ kṣaṇadākṛtām
Locativekṣaṇadākṛti kṣaṇadākṛtoḥ kṣaṇadākṛtsu

Compound kṣaṇadākṛt -

Adverb -kṣaṇadākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria