Declension table of kṣaṇadācara

Deva

MasculineSingularDualPlural
Nominativekṣaṇadācaraḥ kṣaṇadācarau kṣaṇadācarāḥ
Vocativekṣaṇadācara kṣaṇadācarau kṣaṇadācarāḥ
Accusativekṣaṇadācaram kṣaṇadācarau kṣaṇadācarān
Instrumentalkṣaṇadācareṇa kṣaṇadācarābhyām kṣaṇadācaraiḥ kṣaṇadācarebhiḥ
Dativekṣaṇadācarāya kṣaṇadācarābhyām kṣaṇadācarebhyaḥ
Ablativekṣaṇadācarāt kṣaṇadācarābhyām kṣaṇadācarebhyaḥ
Genitivekṣaṇadācarasya kṣaṇadācarayoḥ kṣaṇadācarāṇām
Locativekṣaṇadācare kṣaṇadācarayoḥ kṣaṇadācareṣu

Compound kṣaṇadācara -

Adverb -kṣaṇadācaram -kṣaṇadācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria