Declension table of kṣaṇadā

Deva

FeminineSingularDualPlural
Nominativekṣaṇadā kṣaṇade kṣaṇadāḥ
Vocativekṣaṇade kṣaṇade kṣaṇadāḥ
Accusativekṣaṇadām kṣaṇade kṣaṇadāḥ
Instrumentalkṣaṇadayā kṣaṇadābhyām kṣaṇadābhiḥ
Dativekṣaṇadāyai kṣaṇadābhyām kṣaṇadābhyaḥ
Ablativekṣaṇadāyāḥ kṣaṇadābhyām kṣaṇadābhyaḥ
Genitivekṣaṇadāyāḥ kṣaṇadayoḥ kṣaṇadānām
Locativekṣaṇadāyām kṣaṇadayoḥ kṣaṇadāsu

Adverb -kṣaṇadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria