Declension table of ?kṣaṇada

Deva

NeuterSingularDualPlural
Nominativekṣaṇadam kṣaṇade kṣaṇadāni
Vocativekṣaṇada kṣaṇade kṣaṇadāni
Accusativekṣaṇadam kṣaṇade kṣaṇadāni
Instrumentalkṣaṇadena kṣaṇadābhyām kṣaṇadaiḥ
Dativekṣaṇadāya kṣaṇadābhyām kṣaṇadebhyaḥ
Ablativekṣaṇadāt kṣaṇadābhyām kṣaṇadebhyaḥ
Genitivekṣaṇadasya kṣaṇadayoḥ kṣaṇadānām
Locativekṣaṇade kṣaṇadayoḥ kṣaṇadeṣu

Compound kṣaṇada -

Adverb -kṣaṇadam -kṣaṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria