Declension table of ?kṣaṇada

Deva

MasculineSingularDualPlural
Nominativekṣaṇadaḥ kṣaṇadau kṣaṇadāḥ
Vocativekṣaṇada kṣaṇadau kṣaṇadāḥ
Accusativekṣaṇadam kṣaṇadau kṣaṇadān
Instrumentalkṣaṇadena kṣaṇadābhyām kṣaṇadaiḥ kṣaṇadebhiḥ
Dativekṣaṇadāya kṣaṇadābhyām kṣaṇadebhyaḥ
Ablativekṣaṇadāt kṣaṇadābhyām kṣaṇadebhyaḥ
Genitivekṣaṇadasya kṣaṇadayoḥ kṣaṇadānām
Locativekṣaṇade kṣaṇadayoḥ kṣaṇadeṣu

Compound kṣaṇada -

Adverb -kṣaṇadam -kṣaṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria