Declension table of ?kṣaṇadṛṣṭanaṣṭa

Deva

NeuterSingularDualPlural
Nominativekṣaṇadṛṣṭanaṣṭam kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāni
Vocativekṣaṇadṛṣṭanaṣṭa kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāni
Accusativekṣaṇadṛṣṭanaṣṭam kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāni
Instrumentalkṣaṇadṛṣṭanaṣṭena kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭaiḥ
Dativekṣaṇadṛṣṭanaṣṭāya kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭebhyaḥ
Ablativekṣaṇadṛṣṭanaṣṭāt kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭebhyaḥ
Genitivekṣaṇadṛṣṭanaṣṭasya kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭānām
Locativekṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭeṣu

Compound kṣaṇadṛṣṭanaṣṭa -

Adverb -kṣaṇadṛṣṭanaṣṭam -kṣaṇadṛṣṭanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria