Declension table of ?kṣaṇadṛṣṭanaṣṭa

Deva

MasculineSingularDualPlural
Nominativekṣaṇadṛṣṭanaṣṭaḥ kṣaṇadṛṣṭanaṣṭau kṣaṇadṛṣṭanaṣṭāḥ
Vocativekṣaṇadṛṣṭanaṣṭa kṣaṇadṛṣṭanaṣṭau kṣaṇadṛṣṭanaṣṭāḥ
Accusativekṣaṇadṛṣṭanaṣṭam kṣaṇadṛṣṭanaṣṭau kṣaṇadṛṣṭanaṣṭān
Instrumentalkṣaṇadṛṣṭanaṣṭena kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭaiḥ kṣaṇadṛṣṭanaṣṭebhiḥ
Dativekṣaṇadṛṣṭanaṣṭāya kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭebhyaḥ
Ablativekṣaṇadṛṣṭanaṣṭāt kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭebhyaḥ
Genitivekṣaṇadṛṣṭanaṣṭasya kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭānām
Locativekṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭeṣu

Compound kṣaṇadṛṣṭanaṣṭa -

Adverb -kṣaṇadṛṣṭanaṣṭam -kṣaṇadṛṣṭanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria