Declension table of ?kṣaṇadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativekṣaṇadṛṣṭā kṣaṇadṛṣṭe kṣaṇadṛṣṭāḥ
Vocativekṣaṇadṛṣṭe kṣaṇadṛṣṭe kṣaṇadṛṣṭāḥ
Accusativekṣaṇadṛṣṭām kṣaṇadṛṣṭe kṣaṇadṛṣṭāḥ
Instrumentalkṣaṇadṛṣṭayā kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭābhiḥ
Dativekṣaṇadṛṣṭāyai kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭābhyaḥ
Ablativekṣaṇadṛṣṭāyāḥ kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭābhyaḥ
Genitivekṣaṇadṛṣṭāyāḥ kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭānām
Locativekṣaṇadṛṣṭāyām kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭāsu

Adverb -kṣaṇadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria