Declension table of ?kṣaṇadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativekṣaṇadṛṣṭam kṣaṇadṛṣṭe kṣaṇadṛṣṭāni
Vocativekṣaṇadṛṣṭa kṣaṇadṛṣṭe kṣaṇadṛṣṭāni
Accusativekṣaṇadṛṣṭam kṣaṇadṛṣṭe kṣaṇadṛṣṭāni
Instrumentalkṣaṇadṛṣṭena kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭaiḥ
Dativekṣaṇadṛṣṭāya kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭebhyaḥ
Ablativekṣaṇadṛṣṭāt kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭebhyaḥ
Genitivekṣaṇadṛṣṭasya kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭānām
Locativekṣaṇadṛṣṭe kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭeṣu

Compound kṣaṇadṛṣṭa -

Adverb -kṣaṇadṛṣṭam -kṣaṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria