Declension table of ?kṣaṇadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativekṣaṇadṛṣṭaḥ kṣaṇadṛṣṭau kṣaṇadṛṣṭāḥ
Vocativekṣaṇadṛṣṭa kṣaṇadṛṣṭau kṣaṇadṛṣṭāḥ
Accusativekṣaṇadṛṣṭam kṣaṇadṛṣṭau kṣaṇadṛṣṭān
Instrumentalkṣaṇadṛṣṭena kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭaiḥ kṣaṇadṛṣṭebhiḥ
Dativekṣaṇadṛṣṭāya kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭebhyaḥ
Ablativekṣaṇadṛṣṭāt kṣaṇadṛṣṭābhyām kṣaṇadṛṣṭebhyaḥ
Genitivekṣaṇadṛṣṭasya kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭānām
Locativekṣaṇadṛṣṭe kṣaṇadṛṣṭayoḥ kṣaṇadṛṣṭeṣu

Compound kṣaṇadṛṣṭa -

Adverb -kṣaṇadṛṣṭam -kṣaṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria