Declension table of ?kṣaṇabhūta

Deva

NeuterSingularDualPlural
Nominativekṣaṇabhūtam kṣaṇabhūte kṣaṇabhūtāni
Vocativekṣaṇabhūta kṣaṇabhūte kṣaṇabhūtāni
Accusativekṣaṇabhūtam kṣaṇabhūte kṣaṇabhūtāni
Instrumentalkṣaṇabhūtena kṣaṇabhūtābhyām kṣaṇabhūtaiḥ
Dativekṣaṇabhūtāya kṣaṇabhūtābhyām kṣaṇabhūtebhyaḥ
Ablativekṣaṇabhūtāt kṣaṇabhūtābhyām kṣaṇabhūtebhyaḥ
Genitivekṣaṇabhūtasya kṣaṇabhūtayoḥ kṣaṇabhūtānām
Locativekṣaṇabhūte kṣaṇabhūtayoḥ kṣaṇabhūteṣu

Compound kṣaṇabhūta -

Adverb -kṣaṇabhūtam -kṣaṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria