Declension table of ?kṣaṇabhaṅgurā

Deva

FeminineSingularDualPlural
Nominativekṣaṇabhaṅgurā kṣaṇabhaṅgure kṣaṇabhaṅgurāḥ
Vocativekṣaṇabhaṅgure kṣaṇabhaṅgure kṣaṇabhaṅgurāḥ
Accusativekṣaṇabhaṅgurām kṣaṇabhaṅgure kṣaṇabhaṅgurāḥ
Instrumentalkṣaṇabhaṅgurayā kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurābhiḥ
Dativekṣaṇabhaṅgurāyai kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurābhyaḥ
Ablativekṣaṇabhaṅgurāyāḥ kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurābhyaḥ
Genitivekṣaṇabhaṅgurāyāḥ kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgurāṇām
Locativekṣaṇabhaṅgurāyām kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgurāsu

Adverb -kṣaṇabhaṅguram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria