Declension table of ?kṣaṇabhaṅgura

Deva

NeuterSingularDualPlural
Nominativekṣaṇabhaṅguram kṣaṇabhaṅgure kṣaṇabhaṅgurāṇi
Vocativekṣaṇabhaṅgura kṣaṇabhaṅgure kṣaṇabhaṅgurāṇi
Accusativekṣaṇabhaṅguram kṣaṇabhaṅgure kṣaṇabhaṅgurāṇi
Instrumentalkṣaṇabhaṅgureṇa kṣaṇabhaṅgurābhyām kṣaṇabhaṅguraiḥ
Dativekṣaṇabhaṅgurāya kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurebhyaḥ
Ablativekṣaṇabhaṅgurāt kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurebhyaḥ
Genitivekṣaṇabhaṅgurasya kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgurāṇām
Locativekṣaṇabhaṅgure kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgureṣu

Compound kṣaṇabhaṅgura -

Adverb -kṣaṇabhaṅguram -kṣaṇabhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria