Declension table of ?kṣaṇabhaṅgura

Deva

MasculineSingularDualPlural
Nominativekṣaṇabhaṅguraḥ kṣaṇabhaṅgurau kṣaṇabhaṅgurāḥ
Vocativekṣaṇabhaṅgura kṣaṇabhaṅgurau kṣaṇabhaṅgurāḥ
Accusativekṣaṇabhaṅguram kṣaṇabhaṅgurau kṣaṇabhaṅgurān
Instrumentalkṣaṇabhaṅgureṇa kṣaṇabhaṅgurābhyām kṣaṇabhaṅguraiḥ kṣaṇabhaṅgurebhiḥ
Dativekṣaṇabhaṅgurāya kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurebhyaḥ
Ablativekṣaṇabhaṅgurāt kṣaṇabhaṅgurābhyām kṣaṇabhaṅgurebhyaḥ
Genitivekṣaṇabhaṅgurasya kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgurāṇām
Locativekṣaṇabhaṅgure kṣaṇabhaṅgurayoḥ kṣaṇabhaṅgureṣu

Compound kṣaṇabhaṅgura -

Adverb -kṣaṇabhaṅguram -kṣaṇabhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria