Declension table of ?kṣaṇabhaṅgin

Deva

NeuterSingularDualPlural
Nominativekṣaṇabhaṅgi kṣaṇabhaṅginī kṣaṇabhaṅgīni
Vocativekṣaṇabhaṅgin kṣaṇabhaṅgi kṣaṇabhaṅginī kṣaṇabhaṅgīni
Accusativekṣaṇabhaṅgi kṣaṇabhaṅginī kṣaṇabhaṅgīni
Instrumentalkṣaṇabhaṅginā kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhiḥ
Dativekṣaṇabhaṅgine kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhyaḥ
Ablativekṣaṇabhaṅginaḥ kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhyaḥ
Genitivekṣaṇabhaṅginaḥ kṣaṇabhaṅginoḥ kṣaṇabhaṅginām
Locativekṣaṇabhaṅgini kṣaṇabhaṅginoḥ kṣaṇabhaṅgiṣu

Compound kṣaṇabhaṅgi -

Adverb -kṣaṇabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria