Declension table of ?kṣaṇabhaṅgin

Deva

MasculineSingularDualPlural
Nominativekṣaṇabhaṅgī kṣaṇabhaṅginau kṣaṇabhaṅginaḥ
Vocativekṣaṇabhaṅgin kṣaṇabhaṅginau kṣaṇabhaṅginaḥ
Accusativekṣaṇabhaṅginam kṣaṇabhaṅginau kṣaṇabhaṅginaḥ
Instrumentalkṣaṇabhaṅginā kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhiḥ
Dativekṣaṇabhaṅgine kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhyaḥ
Ablativekṣaṇabhaṅginaḥ kṣaṇabhaṅgibhyām kṣaṇabhaṅgibhyaḥ
Genitivekṣaṇabhaṅginaḥ kṣaṇabhaṅginoḥ kṣaṇabhaṅginām
Locativekṣaṇabhaṅgini kṣaṇabhaṅginoḥ kṣaṇabhaṅgiṣu

Compound kṣaṇabhaṅgi -

Adverb -kṣaṇabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria