Declension table of ?kṣaṇabhaṅgavādinī

Deva

FeminineSingularDualPlural
Nominativekṣaṇabhaṅgavādinī kṣaṇabhaṅgavādinyau kṣaṇabhaṅgavādinyaḥ
Vocativekṣaṇabhaṅgavādini kṣaṇabhaṅgavādinyau kṣaṇabhaṅgavādinyaḥ
Accusativekṣaṇabhaṅgavādinīm kṣaṇabhaṅgavādinyau kṣaṇabhaṅgavādinīḥ
Instrumentalkṣaṇabhaṅgavādinyā kṣaṇabhaṅgavādinībhyām kṣaṇabhaṅgavādinībhiḥ
Dativekṣaṇabhaṅgavādinyai kṣaṇabhaṅgavādinībhyām kṣaṇabhaṅgavādinībhyaḥ
Ablativekṣaṇabhaṅgavādinyāḥ kṣaṇabhaṅgavādinībhyām kṣaṇabhaṅgavādinībhyaḥ
Genitivekṣaṇabhaṅgavādinyāḥ kṣaṇabhaṅgavādinyoḥ kṣaṇabhaṅgavādinīnām
Locativekṣaṇabhaṅgavādinyām kṣaṇabhaṅgavādinyoḥ kṣaṇabhaṅgavādinīṣu

Compound kṣaṇabhaṅgavādini - kṣaṇabhaṅgavādinī -

Adverb -kṣaṇabhaṅgavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria