Declension table of kṣaṇārdha

Deva

NeuterSingularDualPlural
Nominativekṣaṇārdham kṣaṇārdhe kṣaṇārdhāni
Vocativekṣaṇārdha kṣaṇārdhe kṣaṇārdhāni
Accusativekṣaṇārdham kṣaṇārdhe kṣaṇārdhāni
Instrumentalkṣaṇārdhena kṣaṇārdhābhyām kṣaṇārdhaiḥ
Dativekṣaṇārdhāya kṣaṇārdhābhyām kṣaṇārdhebhyaḥ
Ablativekṣaṇārdhāt kṣaṇārdhābhyām kṣaṇārdhebhyaḥ
Genitivekṣaṇārdhasya kṣaṇārdhayoḥ kṣaṇārdhānām
Locativekṣaṇārdhe kṣaṇārdhayoḥ kṣaṇārdheṣu

Compound kṣaṇārdha -

Adverb -kṣaṇārdham -kṣaṇārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria