Declension table of ?kṣaṇāntara

Deva

NeuterSingularDualPlural
Nominativekṣaṇāntaram kṣaṇāntare kṣaṇāntarāṇi
Vocativekṣaṇāntara kṣaṇāntare kṣaṇāntarāṇi
Accusativekṣaṇāntaram kṣaṇāntare kṣaṇāntarāṇi
Instrumentalkṣaṇāntareṇa kṣaṇāntarābhyām kṣaṇāntaraiḥ
Dativekṣaṇāntarāya kṣaṇāntarābhyām kṣaṇāntarebhyaḥ
Ablativekṣaṇāntarāt kṣaṇāntarābhyām kṣaṇāntarebhyaḥ
Genitivekṣaṇāntarasya kṣaṇāntarayoḥ kṣaṇāntarāṇām
Locativekṣaṇāntare kṣaṇāntarayoḥ kṣaṇāntareṣu

Compound kṣaṇāntara -

Adverb -kṣaṇāntaram -kṣaṇāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria