Declension table of ?kṣaṇāṃśu

Deva

FeminineSingularDualPlural
Nominativekṣaṇāṃśuḥ kṣaṇāṃśū kṣaṇāṃśavaḥ
Vocativekṣaṇāṃśo kṣaṇāṃśū kṣaṇāṃśavaḥ
Accusativekṣaṇāṃśum kṣaṇāṃśū kṣaṇāṃśūḥ
Instrumentalkṣaṇāṃśvā kṣaṇāṃśubhyām kṣaṇāṃśubhiḥ
Dativekṣaṇāṃśvai kṣaṇāṃśave kṣaṇāṃśubhyām kṣaṇāṃśubhyaḥ
Ablativekṣaṇāṃśvāḥ kṣaṇāṃśoḥ kṣaṇāṃśubhyām kṣaṇāṃśubhyaḥ
Genitivekṣaṇāṃśvāḥ kṣaṇāṃśoḥ kṣaṇāṃśvoḥ kṣaṇāṃśūnām
Locativekṣaṇāṃśvām kṣaṇāṃśau kṣaṇāṃśvoḥ kṣaṇāṃśuṣu

Compound kṣaṇāṃśu -

Adverb -kṣaṇāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria