The Sanskrit Grammarian: Declension |
---|
Declension table of kṣṇū? |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣṇūḥ | kṣṇuvau | kṣṇuvaḥ |
Vocative | kṣṇūḥ | kṣṇu | kṣṇuvau | kṣṇuvaḥ |
Accusative | kṣṇuvam | kṣṇuvau | kṣṇuvaḥ |
Instrumental | kṣṇuvā | kṣṇūbhyām | kṣṇūbhiḥ |
Dative | kṣṇuvai | kṣṇuve | kṣṇūbhyām | kṣṇūbhyaḥ |
Ablative | kṣṇuvāḥ | kṣṇuvaḥ | kṣṇūbhyām | kṣṇūbhyaḥ |
Genitive | kṣṇuvāḥ | kṣṇuvaḥ | kṣṇuvoḥ | kṣṇūnām | kṣṇuvām |
Locative | kṣṇuvi | kṣṇuvām | kṣṇuvoḥ | kṣṇūṣu |