Declension table of ?kṛśīkṛtā

Deva

FeminineSingularDualPlural
Nominativekṛśīkṛtā kṛśīkṛte kṛśīkṛtāḥ
Vocativekṛśīkṛte kṛśīkṛte kṛśīkṛtāḥ
Accusativekṛśīkṛtām kṛśīkṛte kṛśīkṛtāḥ
Instrumentalkṛśīkṛtayā kṛśīkṛtābhyām kṛśīkṛtābhiḥ
Dativekṛśīkṛtāyai kṛśīkṛtābhyām kṛśīkṛtābhyaḥ
Ablativekṛśīkṛtāyāḥ kṛśīkṛtābhyām kṛśīkṛtābhyaḥ
Genitivekṛśīkṛtāyāḥ kṛśīkṛtayoḥ kṛśīkṛtānām
Locativekṛśīkṛtāyām kṛśīkṛtayoḥ kṛśīkṛtāsu

Adverb -kṛśīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria