Declension table of ?kṛśīkṛta

Deva

MasculineSingularDualPlural
Nominativekṛśīkṛtaḥ kṛśīkṛtau kṛśīkṛtāḥ
Vocativekṛśīkṛta kṛśīkṛtau kṛśīkṛtāḥ
Accusativekṛśīkṛtam kṛśīkṛtau kṛśīkṛtān
Instrumentalkṛśīkṛtena kṛśīkṛtābhyām kṛśīkṛtaiḥ kṛśīkṛtebhiḥ
Dativekṛśīkṛtāya kṛśīkṛtābhyām kṛśīkṛtebhyaḥ
Ablativekṛśīkṛtāt kṛśīkṛtābhyām kṛśīkṛtebhyaḥ
Genitivekṛśīkṛtasya kṛśīkṛtayoḥ kṛśīkṛtānām
Locativekṛśīkṛte kṛśīkṛtayoḥ kṛśīkṛteṣu

Compound kṛśīkṛta -

Adverb -kṛśīkṛtam -kṛśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria