Declension table of ?kṛśavṛtti

Deva

NeuterSingularDualPlural
Nominativekṛśavṛtti kṛśavṛttinī kṛśavṛttīni
Vocativekṛśavṛtti kṛśavṛttinī kṛśavṛttīni
Accusativekṛśavṛtti kṛśavṛttinī kṛśavṛttīni
Instrumentalkṛśavṛttinā kṛśavṛttibhyām kṛśavṛttibhiḥ
Dativekṛśavṛttine kṛśavṛttibhyām kṛśavṛttibhyaḥ
Ablativekṛśavṛttinaḥ kṛśavṛttibhyām kṛśavṛttibhyaḥ
Genitivekṛśavṛttinaḥ kṛśavṛttinoḥ kṛśavṛttīnām
Locativekṛśavṛttini kṛśavṛttinoḥ kṛśavṛttiṣu

Compound kṛśavṛtti -

Adverb -kṛśavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria