Declension table of kṛśatva

Deva

NeuterSingularDualPlural
Nominativekṛśatvam kṛśatve kṛśatvāni
Vocativekṛśatva kṛśatve kṛśatvāni
Accusativekṛśatvam kṛśatve kṛśatvāni
Instrumentalkṛśatvena kṛśatvābhyām kṛśatvaiḥ
Dativekṛśatvāya kṛśatvābhyām kṛśatvebhyaḥ
Ablativekṛśatvāt kṛśatvābhyām kṛśatvebhyaḥ
Genitivekṛśatvasya kṛśatvayoḥ kṛśatvānām
Locativekṛśatve kṛśatvayoḥ kṛśatveṣu

Compound kṛśatva -

Adverb -kṛśatvam -kṛśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria