Declension table of ?kṛśapaśu

Deva

NeuterSingularDualPlural
Nominativekṛśapaśu kṛśapaśunī kṛśapaśūni
Vocativekṛśapaśu kṛśapaśunī kṛśapaśūni
Accusativekṛśapaśu kṛśapaśunī kṛśapaśūni
Instrumentalkṛśapaśunā kṛśapaśubhyām kṛśapaśubhiḥ
Dativekṛśapaśune kṛśapaśubhyām kṛśapaśubhyaḥ
Ablativekṛśapaśunaḥ kṛśapaśubhyām kṛśapaśubhyaḥ
Genitivekṛśapaśunaḥ kṛśapaśunoḥ kṛśapaśūnām
Locativekṛśapaśuni kṛśapaśunoḥ kṛśapaśuṣu

Compound kṛśapaśu -

Adverb -kṛśapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria