Declension table of ?kṛśapaśu

Deva

MasculineSingularDualPlural
Nominativekṛśapaśuḥ kṛśapaśū kṛśapaśavaḥ
Vocativekṛśapaśo kṛśapaśū kṛśapaśavaḥ
Accusativekṛśapaśum kṛśapaśū kṛśapaśūn
Instrumentalkṛśapaśunā kṛśapaśubhyām kṛśapaśubhiḥ
Dativekṛśapaśave kṛśapaśubhyām kṛśapaśubhyaḥ
Ablativekṛśapaśoḥ kṛśapaśubhyām kṛśapaśubhyaḥ
Genitivekṛśapaśoḥ kṛśapaśvoḥ kṛśapaśūnām
Locativekṛśapaśau kṛśapaśvoḥ kṛśapaśuṣu

Compound kṛśapaśu -

Adverb -kṛśapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria