Declension table of ?kṛśanāvat

Deva

NeuterSingularDualPlural
Nominativekṛśanāvat kṛśanāvantī kṛśanāvatī kṛśanāvanti
Vocativekṛśanāvat kṛśanāvantī kṛśanāvatī kṛśanāvanti
Accusativekṛśanāvat kṛśanāvantī kṛśanāvatī kṛśanāvanti
Instrumentalkṛśanāvatā kṛśanāvadbhyām kṛśanāvadbhiḥ
Dativekṛśanāvate kṛśanāvadbhyām kṛśanāvadbhyaḥ
Ablativekṛśanāvataḥ kṛśanāvadbhyām kṛśanāvadbhyaḥ
Genitivekṛśanāvataḥ kṛśanāvatoḥ kṛśanāvatām
Locativekṛśanāvati kṛśanāvatoḥ kṛśanāvatsu

Adverb -kṛśanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria