Declension table of ?kṛśanāvat

Deva

MasculineSingularDualPlural
Nominativekṛśanāvān kṛśanāvantau kṛśanāvantaḥ
Vocativekṛśanāvan kṛśanāvantau kṛśanāvantaḥ
Accusativekṛśanāvantam kṛśanāvantau kṛśanāvataḥ
Instrumentalkṛśanāvatā kṛśanāvadbhyām kṛśanāvadbhiḥ
Dativekṛśanāvate kṛśanāvadbhyām kṛśanāvadbhyaḥ
Ablativekṛśanāvataḥ kṛśanāvadbhyām kṛśanāvadbhyaḥ
Genitivekṛśanāvataḥ kṛśanāvatoḥ kṛśanāvatām
Locativekṛśanāvati kṛśanāvatoḥ kṛśanāvatsu

Compound kṛśanāvat -

Adverb -kṛśanāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria