Declension table of kṛśanāsa

Deva

MasculineSingularDualPlural
Nominativekṛśanāsaḥ kṛśanāsau kṛśanāsāḥ
Vocativekṛśanāsa kṛśanāsau kṛśanāsāḥ
Accusativekṛśanāsam kṛśanāsau kṛśanāsān
Instrumentalkṛśanāsena kṛśanāsābhyām kṛśanāsaiḥ
Dativekṛśanāsāya kṛśanāsābhyām kṛśanāsebhyaḥ
Ablativekṛśanāsāt kṛśanāsābhyām kṛśanāsebhyaḥ
Genitivekṛśanāsasya kṛśanāsayoḥ kṛśanāsānām
Locativekṛśanāse kṛśanāsayoḥ kṛśanāseṣu

Compound kṛśanāsa -

Adverb -kṛśanāsam -kṛśanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria