Declension table of ?kṛśana

Deva

NeuterSingularDualPlural
Nominativekṛśanam kṛśane kṛśanāni
Vocativekṛśana kṛśane kṛśanāni
Accusativekṛśanam kṛśane kṛśanāni
Instrumentalkṛśanena kṛśanābhyām kṛśanaiḥ
Dativekṛśanāya kṛśanābhyām kṛśanebhyaḥ
Ablativekṛśanāt kṛśanābhyām kṛśanebhyaḥ
Genitivekṛśanasya kṛśanayoḥ kṛśanānām
Locativekṛśane kṛśanayoḥ kṛśaneṣu

Compound kṛśana -

Adverb -kṛśanam -kṛśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria